Declension table of ?lambhitavya

Deva

NeuterSingularDualPlural
Nominativelambhitavyam lambhitavye lambhitavyāni
Vocativelambhitavya lambhitavye lambhitavyāni
Accusativelambhitavyam lambhitavye lambhitavyāni
Instrumentallambhitavyena lambhitavyābhyām lambhitavyaiḥ
Dativelambhitavyāya lambhitavyābhyām lambhitavyebhyaḥ
Ablativelambhitavyāt lambhitavyābhyām lambhitavyebhyaḥ
Genitivelambhitavyasya lambhitavyayoḥ lambhitavyānām
Locativelambhitavye lambhitavyayoḥ lambhitavyeṣu

Compound lambhitavya -

Adverb -lambhitavyam -lambhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria