Declension table of ?lambhitavya

Deva

MasculineSingularDualPlural
Nominativelambhitavyaḥ lambhitavyau lambhitavyāḥ
Vocativelambhitavya lambhitavyau lambhitavyāḥ
Accusativelambhitavyam lambhitavyau lambhitavyān
Instrumentallambhitavyena lambhitavyābhyām lambhitavyaiḥ lambhitavyebhiḥ
Dativelambhitavyāya lambhitavyābhyām lambhitavyebhyaḥ
Ablativelambhitavyāt lambhitavyābhyām lambhitavyebhyaḥ
Genitivelambhitavyasya lambhitavyayoḥ lambhitavyānām
Locativelambhitavye lambhitavyayoḥ lambhitavyeṣu

Compound lambhitavya -

Adverb -lambhitavyam -lambhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria