Declension table of ?lambhitavatī

Deva

FeminineSingularDualPlural
Nominativelambhitavatī lambhitavatyau lambhitavatyaḥ
Vocativelambhitavati lambhitavatyau lambhitavatyaḥ
Accusativelambhitavatīm lambhitavatyau lambhitavatīḥ
Instrumentallambhitavatyā lambhitavatībhyām lambhitavatībhiḥ
Dativelambhitavatyai lambhitavatībhyām lambhitavatībhyaḥ
Ablativelambhitavatyāḥ lambhitavatībhyām lambhitavatībhyaḥ
Genitivelambhitavatyāḥ lambhitavatyoḥ lambhitavatīnām
Locativelambhitavatyām lambhitavatyoḥ lambhitavatīṣu

Compound lambhitavati - lambhitavatī -

Adverb -lambhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria