Declension table of lambhitakānti

Deva

NeuterSingularDualPlural
Nominativelambhitakānti lambhitakāntinī lambhitakāntīni
Vocativelambhitakānti lambhitakāntinī lambhitakāntīni
Accusativelambhitakānti lambhitakāntinī lambhitakāntīni
Instrumentallambhitakāntinā lambhitakāntibhyām lambhitakāntibhiḥ
Dativelambhitakāntine lambhitakāntibhyām lambhitakāntibhyaḥ
Ablativelambhitakāntinaḥ lambhitakāntibhyām lambhitakāntibhyaḥ
Genitivelambhitakāntinaḥ lambhitakāntinoḥ lambhitakāntīnām
Locativelambhitakāntini lambhitakāntinoḥ lambhitakāntiṣu

Compound lambhitakānti -

Adverb -lambhitakānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria