Declension table of lambhitakānti

Deva

FeminineSingularDualPlural
Nominativelambhitakāntiḥ lambhitakāntī lambhitakāntayaḥ
Vocativelambhitakānte lambhitakāntī lambhitakāntayaḥ
Accusativelambhitakāntim lambhitakāntī lambhitakāntīḥ
Instrumentallambhitakāntyā lambhitakāntibhyām lambhitakāntibhiḥ
Dativelambhitakāntyai lambhitakāntaye lambhitakāntibhyām lambhitakāntibhyaḥ
Ablativelambhitakāntyāḥ lambhitakānteḥ lambhitakāntibhyām lambhitakāntibhyaḥ
Genitivelambhitakāntyāḥ lambhitakānteḥ lambhitakāntyoḥ lambhitakāntīnām
Locativelambhitakāntyām lambhitakāntau lambhitakāntyoḥ lambhitakāntiṣu

Compound lambhitakānti -

Adverb -lambhitakānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria