Declension table of ?lambhiṣyat

Deva

NeuterSingularDualPlural
Nominativelambhiṣyat lambhiṣyantī lambhiṣyatī lambhiṣyanti
Vocativelambhiṣyat lambhiṣyantī lambhiṣyatī lambhiṣyanti
Accusativelambhiṣyat lambhiṣyantī lambhiṣyatī lambhiṣyanti
Instrumentallambhiṣyatā lambhiṣyadbhyām lambhiṣyadbhiḥ
Dativelambhiṣyate lambhiṣyadbhyām lambhiṣyadbhyaḥ
Ablativelambhiṣyataḥ lambhiṣyadbhyām lambhiṣyadbhyaḥ
Genitivelambhiṣyataḥ lambhiṣyatoḥ lambhiṣyatām
Locativelambhiṣyati lambhiṣyatoḥ lambhiṣyatsu

Adverb -lambhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria