Declension table of ?lambhiṣyat

Deva

MasculineSingularDualPlural
Nominativelambhiṣyan lambhiṣyantau lambhiṣyantaḥ
Vocativelambhiṣyan lambhiṣyantau lambhiṣyantaḥ
Accusativelambhiṣyantam lambhiṣyantau lambhiṣyataḥ
Instrumentallambhiṣyatā lambhiṣyadbhyām lambhiṣyadbhiḥ
Dativelambhiṣyate lambhiṣyadbhyām lambhiṣyadbhyaḥ
Ablativelambhiṣyataḥ lambhiṣyadbhyām lambhiṣyadbhyaḥ
Genitivelambhiṣyataḥ lambhiṣyatoḥ lambhiṣyatām
Locativelambhiṣyati lambhiṣyatoḥ lambhiṣyatsu

Compound lambhiṣyat -

Adverb -lambhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria