Declension table of ?lambhiṣyantī

Deva

FeminineSingularDualPlural
Nominativelambhiṣyantī lambhiṣyantyau lambhiṣyantyaḥ
Vocativelambhiṣyanti lambhiṣyantyau lambhiṣyantyaḥ
Accusativelambhiṣyantīm lambhiṣyantyau lambhiṣyantīḥ
Instrumentallambhiṣyantyā lambhiṣyantībhyām lambhiṣyantībhiḥ
Dativelambhiṣyantyai lambhiṣyantībhyām lambhiṣyantībhyaḥ
Ablativelambhiṣyantyāḥ lambhiṣyantībhyām lambhiṣyantībhyaḥ
Genitivelambhiṣyantyāḥ lambhiṣyantyoḥ lambhiṣyantīnām
Locativelambhiṣyantyām lambhiṣyantyoḥ lambhiṣyantīṣu

Compound lambhiṣyanti - lambhiṣyantī -

Adverb -lambhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria