सुबन्तावली ?लम्भिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालम्भिष्यन्ती लम्भिष्यन्त्यौ लम्भिष्यन्त्यः
सम्बोधनम्लम्भिष्यन्ति लम्भिष्यन्त्यौ लम्भिष्यन्त्यः
द्वितीयालम्भिष्यन्तीम् लम्भिष्यन्त्यौ लम्भिष्यन्तीः
तृतीयालम्भिष्यन्त्या लम्भिष्यन्तीभ्याम् लम्भिष्यन्तीभिः
चतुर्थीलम्भिष्यन्त्यै लम्भिष्यन्तीभ्याम् लम्भिष्यन्तीभ्यः
पञ्चमीलम्भिष्यन्त्याः लम्भिष्यन्तीभ्याम् लम्भिष्यन्तीभ्यः
षष्ठीलम्भिष्यन्त्याः लम्भिष्यन्त्योः लम्भिष्यन्तीनाम्
सप्तमीलम्भिष्यन्त्याम् लम्भिष्यन्त्योः लम्भिष्यन्तीषु

समास लम्भिष्यन्ति लम्भिष्यन्ती

अव्यय ॰लम्भिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria