Declension table of ?lambhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelambhiṣyamāṇā lambhiṣyamāṇe lambhiṣyamāṇāḥ
Vocativelambhiṣyamāṇe lambhiṣyamāṇe lambhiṣyamāṇāḥ
Accusativelambhiṣyamāṇām lambhiṣyamāṇe lambhiṣyamāṇāḥ
Instrumentallambhiṣyamāṇayā lambhiṣyamāṇābhyām lambhiṣyamāṇābhiḥ
Dativelambhiṣyamāṇāyai lambhiṣyamāṇābhyām lambhiṣyamāṇābhyaḥ
Ablativelambhiṣyamāṇāyāḥ lambhiṣyamāṇābhyām lambhiṣyamāṇābhyaḥ
Genitivelambhiṣyamāṇāyāḥ lambhiṣyamāṇayoḥ lambhiṣyamāṇānām
Locativelambhiṣyamāṇāyām lambhiṣyamāṇayoḥ lambhiṣyamāṇāsu

Adverb -lambhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria