सुबन्तावली ?लम्भिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमालम्भिष्यमाणः लम्भिष्यमाणौ लम्भिष्यमाणाः
सम्बोधनम्लम्भिष्यमाण लम्भिष्यमाणौ लम्भिष्यमाणाः
द्वितीयालम्भिष्यमाणम् लम्भिष्यमाणौ लम्भिष्यमाणान्
तृतीयालम्भिष्यमाणेन लम्भिष्यमाणाभ्याम् लम्भिष्यमाणैः लम्भिष्यमाणेभिः
चतुर्थीलम्भिष्यमाणाय लम्भिष्यमाणाभ्याम् लम्भिष्यमाणेभ्यः
पञ्चमीलम्भिष्यमाणात् लम्भिष्यमाणाभ्याम् लम्भिष्यमाणेभ्यः
षष्ठीलम्भिष्यमाणस्य लम्भिष्यमाणयोः लम्भिष्यमाणानाम्
सप्तमीलम्भिष्यमाणे लम्भिष्यमाणयोः लम्भिष्यमाणेषु

समास लम्भिष्यमाण

अव्यय ॰लम्भिष्यमाणम् ॰लम्भिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria