सुबन्तावली ?लम्भयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमालम्भयिष्यमाणः लम्भयिष्यमाणौ लम्भयिष्यमाणाः
सम्बोधनम्लम्भयिष्यमाण लम्भयिष्यमाणौ लम्भयिष्यमाणाः
द्वितीयालम्भयिष्यमाणम् लम्भयिष्यमाणौ लम्भयिष्यमाणान्
तृतीयालम्भयिष्यमाणेन लम्भयिष्यमाणाभ्याम् लम्भयिष्यमाणैः लम्भयिष्यमाणेभिः
चतुर्थीलम्भयिष्यमाणाय लम्भयिष्यमाणाभ्याम् लम्भयिष्यमाणेभ्यः
पञ्चमीलम्भयिष्यमाणात् लम्भयिष्यमाणाभ्याम् लम्भयिष्यमाणेभ्यः
षष्ठीलम्भयिष्यमाणस्य लम्भयिष्यमाणयोः लम्भयिष्यमाणानाम्
सप्तमीलम्भयिष्यमाणे लम्भयिष्यमाणयोः लम्भयिष्यमाणेषु

समास लम्भयिष्यमाण

अव्यय ॰लम्भयिष्यमाणम् ॰लम्भयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria