Declension table of ?lambhayamāna

Deva

NeuterSingularDualPlural
Nominativelambhayamānam lambhayamāne lambhayamānāni
Vocativelambhayamāna lambhayamāne lambhayamānāni
Accusativelambhayamānam lambhayamāne lambhayamānāni
Instrumentallambhayamānena lambhayamānābhyām lambhayamānaiḥ
Dativelambhayamānāya lambhayamānābhyām lambhayamānebhyaḥ
Ablativelambhayamānāt lambhayamānābhyām lambhayamānebhyaḥ
Genitivelambhayamānasya lambhayamānayoḥ lambhayamānānām
Locativelambhayamāne lambhayamānayoḥ lambhayamāneṣu

Compound lambhayamāna -

Adverb -lambhayamānam -lambhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria