Declension table of ?lambhamāna

Deva

MasculineSingularDualPlural
Nominativelambhamānaḥ lambhamānau lambhamānāḥ
Vocativelambhamāna lambhamānau lambhamānāḥ
Accusativelambhamānam lambhamānau lambhamānān
Instrumentallambhamānena lambhamānābhyām lambhamānaiḥ lambhamānebhiḥ
Dativelambhamānāya lambhamānābhyām lambhamānebhyaḥ
Ablativelambhamānāt lambhamānābhyām lambhamānebhyaḥ
Genitivelambhamānasya lambhamānayoḥ lambhamānānām
Locativelambhamāne lambhamānayoḥ lambhamāneṣu

Compound lambhamāna -

Adverb -lambhamānam -lambhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria