Declension table of ?lambāpaṭaha

Deva

MasculineSingularDualPlural
Nominativelambāpaṭahaḥ lambāpaṭahau lambāpaṭahāḥ
Vocativelambāpaṭaha lambāpaṭahau lambāpaṭahāḥ
Accusativelambāpaṭaham lambāpaṭahau lambāpaṭahān
Instrumentallambāpaṭahena lambāpaṭahābhyām lambāpaṭahaiḥ lambāpaṭahebhiḥ
Dativelambāpaṭahāya lambāpaṭahābhyām lambāpaṭahebhyaḥ
Ablativelambāpaṭahāt lambāpaṭahābhyām lambāpaṭahebhyaḥ
Genitivelambāpaṭahasya lambāpaṭahayoḥ lambāpaṭahānām
Locativelambāpaṭahe lambāpaṭahayoḥ lambāpaṭaheṣu

Compound lambāpaṭaha -

Adverb -lambāpaṭaham -lambāpaṭahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria