Declension table of ?lambākṣa

Deva

MasculineSingularDualPlural
Nominativelambākṣaḥ lambākṣau lambākṣāḥ
Vocativelambākṣa lambākṣau lambākṣāḥ
Accusativelambākṣam lambākṣau lambākṣān
Instrumentallambākṣeṇa lambākṣābhyām lambākṣaiḥ lambākṣebhiḥ
Dativelambākṣāya lambākṣābhyām lambākṣebhyaḥ
Ablativelambākṣāt lambākṣābhyām lambākṣebhyaḥ
Genitivelambākṣasya lambākṣayoḥ lambākṣāṇām
Locativelambākṣe lambākṣayoḥ lambākṣeṣu

Compound lambākṣa -

Adverb -lambākṣam -lambākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria