सुबन्तावली ?लमक

Roma

पुमान्एकद्विबहु
प्रथमालमकः लमकौ लमकाः
सम्बोधनम्लमक लमकौ लमकाः
द्वितीयालमकम् लमकौ लमकान्
तृतीयालमकेन लमकाभ्याम् लमकैः लमकेभिः
चतुर्थीलमकाय लमकाभ्याम् लमकेभ्यः
पञ्चमीलमकात् लमकाभ्याम् लमकेभ्यः
षष्ठीलमकस्य लमकयोः लमकानाम्
सप्तमीलमके लमकयोः लमकेषु

समास लमक

अव्यय ॰लमकम् ॰लमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria