Declension table of ?lalitavya

Deva

MasculineSingularDualPlural
Nominativelalitavyaḥ lalitavyau lalitavyāḥ
Vocativelalitavya lalitavyau lalitavyāḥ
Accusativelalitavyam lalitavyau lalitavyān
Instrumentallalitavyena lalitavyābhyām lalitavyaiḥ lalitavyebhiḥ
Dativelalitavyāya lalitavyābhyām lalitavyebhyaḥ
Ablativelalitavyāt lalitavyābhyām lalitavyebhyaḥ
Genitivelalitavyasya lalitavyayoḥ lalitavyānām
Locativelalitavye lalitavyayoḥ lalitavyeṣu

Compound lalitavya -

Adverb -lalitavyam -lalitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria