Declension table of ?lalitavatī

Deva

FeminineSingularDualPlural
Nominativelalitavatī lalitavatyau lalitavatyaḥ
Vocativelalitavati lalitavatyau lalitavatyaḥ
Accusativelalitavatīm lalitavatyau lalitavatīḥ
Instrumentallalitavatyā lalitavatībhyām lalitavatībhiḥ
Dativelalitavatyai lalitavatībhyām lalitavatībhyaḥ
Ablativelalitavatyāḥ lalitavatībhyām lalitavatībhyaḥ
Genitivelalitavatyāḥ lalitavatyoḥ lalitavatīnām
Locativelalitavatyām lalitavatyoḥ lalitavatīṣu

Compound lalitavati - lalitavatī -

Adverb -lalitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria