Declension table of ?lalitavat

Deva

NeuterSingularDualPlural
Nominativelalitavat lalitavantī lalitavatī lalitavanti
Vocativelalitavat lalitavantī lalitavatī lalitavanti
Accusativelalitavat lalitavantī lalitavatī lalitavanti
Instrumentallalitavatā lalitavadbhyām lalitavadbhiḥ
Dativelalitavate lalitavadbhyām lalitavadbhyaḥ
Ablativelalitavataḥ lalitavadbhyām lalitavadbhyaḥ
Genitivelalitavataḥ lalitavatoḥ lalitavatām
Locativelalitavati lalitavatoḥ lalitavatsu

Adverb -lalitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria