Declension table of ?lalitavat

Deva

MasculineSingularDualPlural
Nominativelalitavān lalitavantau lalitavantaḥ
Vocativelalitavan lalitavantau lalitavantaḥ
Accusativelalitavantam lalitavantau lalitavataḥ
Instrumentallalitavatā lalitavadbhyām lalitavadbhiḥ
Dativelalitavate lalitavadbhyām lalitavadbhyaḥ
Ablativelalitavataḥ lalitavadbhyām lalitavadbhyaḥ
Genitivelalitavataḥ lalitavatoḥ lalitavatām
Locativelalitavati lalitavatoḥ lalitavatsu

Compound lalitavat -

Adverb -lalitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria