सुबन्तावली ?ललितपद

Roma

पुमान्एकद्विबहु
प्रथमाललितपदः ललितपदौ ललितपदाः
सम्बोधनम्ललितपद ललितपदौ ललितपदाः
द्वितीयाललितपदम् ललितपदौ ललितपदान्
तृतीयाललितपदेन ललितपदाभ्याम् ललितपदैः ललितपदेभिः
चतुर्थीललितपदाय ललितपदाभ्याम् ललितपदेभ्यः
पञ्चमीललितपदात् ललितपदाभ्याम् ललितपदेभ्यः
षष्ठीललितपदस्य ललितपदयोः ललितपदानाम्
सप्तमीललितपदे ललितपदयोः ललितपदेषु

समास ललितपद

अव्यय ॰ललितपदम् ॰ललितपदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria