Declension table of ?lalitacaitya

Deva

MasculineSingularDualPlural
Nominativelalitacaityaḥ lalitacaityau lalitacaityāḥ
Vocativelalitacaitya lalitacaityau lalitacaityāḥ
Accusativelalitacaityam lalitacaityau lalitacaityān
Instrumentallalitacaityena lalitacaityābhyām lalitacaityaiḥ lalitacaityebhiḥ
Dativelalitacaityāya lalitacaityābhyām lalitacaityebhyaḥ
Ablativelalitacaityāt lalitacaityābhyām lalitacaityebhyaḥ
Genitivelalitacaityasya lalitacaityayoḥ lalitacaityānām
Locativelalitacaitye lalitacaityayoḥ lalitacaityeṣu

Compound lalitacaitya -

Adverb -lalitacaityam -lalitacaityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria