Declension table of lalitāsana

Deva

NeuterSingularDualPlural
Nominativelalitāsanam lalitāsane lalitāsanāni
Vocativelalitāsana lalitāsane lalitāsanāni
Accusativelalitāsanam lalitāsane lalitāsanāni
Instrumentallalitāsanena lalitāsanābhyām lalitāsanaiḥ
Dativelalitāsanāya lalitāsanābhyām lalitāsanebhyaḥ
Ablativelalitāsanāt lalitāsanābhyām lalitāsanebhyaḥ
Genitivelalitāsanasya lalitāsanayoḥ lalitāsanānām
Locativelalitāsane lalitāsanayoḥ lalitāsaneṣu

Compound lalitāsana -

Adverb -lalitāsanam -lalitāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria