Declension table of ?lalitārthabandha

Deva

NeuterSingularDualPlural
Nominativelalitārthabandham lalitārthabandhe lalitārthabandhāni
Vocativelalitārthabandha lalitārthabandhe lalitārthabandhāni
Accusativelalitārthabandham lalitārthabandhe lalitārthabandhāni
Instrumentallalitārthabandhena lalitārthabandhābhyām lalitārthabandhaiḥ
Dativelalitārthabandhāya lalitārthabandhābhyām lalitārthabandhebhyaḥ
Ablativelalitārthabandhāt lalitārthabandhābhyām lalitārthabandhebhyaḥ
Genitivelalitārthabandhasya lalitārthabandhayoḥ lalitārthabandhānām
Locativelalitārthabandhe lalitārthabandhayoḥ lalitārthabandheṣu

Compound lalitārthabandha -

Adverb -lalitārthabandham -lalitārthabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria