Declension table of ?lalitārtha

Deva

NeuterSingularDualPlural
Nominativelalitārtham lalitārthe lalitārthāni
Vocativelalitārtha lalitārthe lalitārthāni
Accusativelalitārtham lalitārthe lalitārthāni
Instrumentallalitārthena lalitārthābhyām lalitārthaiḥ
Dativelalitārthāya lalitārthābhyām lalitārthebhyaḥ
Ablativelalitārthāt lalitārthābhyām lalitārthebhyaḥ
Genitivelalitārthasya lalitārthayoḥ lalitārthānām
Locativelalitārthe lalitārthayoḥ lalitārtheṣu

Compound lalitārtha -

Adverb -lalitārtham -lalitārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria