सुबन्तावली ?ललितार्चनचन्द्रिका

Roma

स्त्रीएकद्विबहु
प्रथमाललितार्चनचन्द्रिका ललितार्चनचन्द्रिके ललितार्चनचन्द्रिकाः
सम्बोधनम्ललितार्चनचन्द्रिके ललितार्चनचन्द्रिके ललितार्चनचन्द्रिकाः
द्वितीयाललितार्चनचन्द्रिकाम् ललितार्चनचन्द्रिके ललितार्चनचन्द्रिकाः
तृतीयाललितार्चनचन्द्रिकया ललितार्चनचन्द्रिकाभ्याम् ललितार्चनचन्द्रिकाभिः
चतुर्थीललितार्चनचन्द्रिकायै ललितार्चनचन्द्रिकाभ्याम् ललितार्चनचन्द्रिकाभ्यः
पञ्चमीललितार्चनचन्द्रिकायाः ललितार्चनचन्द्रिकाभ्याम् ललितार्चनचन्द्रिकाभ्यः
षष्ठीललितार्चनचन्द्रिकायाः ललितार्चनचन्द्रिकयोः ललितार्चनचन्द्रिकाणाम्
सप्तमीललितार्चनचन्द्रिकायाम् ललितार्चनचन्द्रिकयोः ललितार्चनचन्द्रिकासु

अव्यय ॰ललितार्चनचन्द्रिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria