Declension table of lalitāditya

Deva

MasculineSingularDualPlural
Nominativelalitādityaḥ lalitādityau lalitādityāḥ
Vocativelalitāditya lalitādityau lalitādityāḥ
Accusativelalitādityam lalitādityau lalitādityān
Instrumentallalitādityena lalitādityābhyām lalitādityaiḥ
Dativelalitādityāya lalitādityābhyām lalitādityebhyaḥ
Ablativelalitādityāt lalitādityābhyām lalitādityebhyaḥ
Genitivelalitādityasya lalitādityayoḥ lalitādityānām
Locativelalitāditye lalitādityayoḥ lalitādityeṣu

Compound lalitāditya -

Adverb -lalitādityam -lalitādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria