Declension table of lalita

Deva

MasculineSingularDualPlural
Nominativelalitaḥ lalitau lalitāḥ
Vocativelalita lalitau lalitāḥ
Accusativelalitam lalitau lalitān
Instrumentallalitena lalitābhyām lalitaiḥ
Dativelalitāya lalitābhyām lalitebhyaḥ
Ablativelalitāt lalitābhyām lalitebhyaḥ
Genitivelalitasya lalitayoḥ lalitānām
Locativelalite lalitayoḥ laliteṣu

Compound lalita -

Adverb -lalitam -lalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria