Declension table of ?lalayitavya

Deva

NeuterSingularDualPlural
Nominativelalayitavyam lalayitavye lalayitavyāni
Vocativelalayitavya lalayitavye lalayitavyāni
Accusativelalayitavyam lalayitavye lalayitavyāni
Instrumentallalayitavyena lalayitavyābhyām lalayitavyaiḥ
Dativelalayitavyāya lalayitavyābhyām lalayitavyebhyaḥ
Ablativelalayitavyāt lalayitavyābhyām lalayitavyebhyaḥ
Genitivelalayitavyasya lalayitavyayoḥ lalayitavyānām
Locativelalayitavye lalayitavyayoḥ lalayitavyeṣu

Compound lalayitavya -

Adverb -lalayitavyam -lalayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria