Declension table of ?lalayitavya

Deva

MasculineSingularDualPlural
Nominativelalayitavyaḥ lalayitavyau lalayitavyāḥ
Vocativelalayitavya lalayitavyau lalayitavyāḥ
Accusativelalayitavyam lalayitavyau lalayitavyān
Instrumentallalayitavyena lalayitavyābhyām lalayitavyaiḥ lalayitavyebhiḥ
Dativelalayitavyāya lalayitavyābhyām lalayitavyebhyaḥ
Ablativelalayitavyāt lalayitavyābhyām lalayitavyebhyaḥ
Genitivelalayitavyasya lalayitavyayoḥ lalayitavyānām
Locativelalayitavye lalayitavyayoḥ lalayitavyeṣu

Compound lalayitavya -

Adverb -lalayitavyam -lalayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria