सुबन्तावली ?ललयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाललयिष्यन् ललयिष्यन्तौ ललयिष्यन्तः
सम्बोधनम्ललयिष्यन् ललयिष्यन्तौ ललयिष्यन्तः
द्वितीयाललयिष्यन्तम् ललयिष्यन्तौ ललयिष्यतः
तृतीयाललयिष्यता ललयिष्यद्भ्याम् ललयिष्यद्भिः
चतुर्थीललयिष्यते ललयिष्यद्भ्याम् ललयिष्यद्भ्यः
पञ्चमीललयिष्यतः ललयिष्यद्भ्याम् ललयिष्यद्भ्यः
षष्ठीललयिष्यतः ललयिष्यतोः ललयिष्यताम्
सप्तमीललयिष्यति ललयिष्यतोः ललयिष्यत्सु

समास ललयिष्यत्

अव्यय ॰ललयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria