Declension table of ?lalayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelalayiṣyamāṇaḥ lalayiṣyamāṇau lalayiṣyamāṇāḥ
Vocativelalayiṣyamāṇa lalayiṣyamāṇau lalayiṣyamāṇāḥ
Accusativelalayiṣyamāṇam lalayiṣyamāṇau lalayiṣyamāṇān
Instrumentallalayiṣyamāṇena lalayiṣyamāṇābhyām lalayiṣyamāṇaiḥ lalayiṣyamāṇebhiḥ
Dativelalayiṣyamāṇāya lalayiṣyamāṇābhyām lalayiṣyamāṇebhyaḥ
Ablativelalayiṣyamāṇāt lalayiṣyamāṇābhyām lalayiṣyamāṇebhyaḥ
Genitivelalayiṣyamāṇasya lalayiṣyamāṇayoḥ lalayiṣyamāṇānām
Locativelalayiṣyamāṇe lalayiṣyamāṇayoḥ lalayiṣyamāṇeṣu

Compound lalayiṣyamāṇa -

Adverb -lalayiṣyamāṇam -lalayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria