Declension table of lalambhāna

Deva

NeuterSingularDualPlural
Nominativelalambhānam lalambhāne lalambhānāni
Vocativelalambhāna lalambhāne lalambhānāni
Accusativelalambhānam lalambhāne lalambhānāni
Instrumentallalambhānena lalambhānābhyām lalambhānaiḥ
Dativelalambhānāya lalambhānābhyām lalambhānebhyaḥ
Ablativelalambhānāt lalambhānābhyām lalambhānebhyaḥ
Genitivelalambhānasya lalambhānayoḥ lalambhānānām
Locativelalambhāne lalambhānayoḥ lalambhāneṣu

Compound lalambhāna -

Adverb -lalambhānam -lalambhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria