Declension table of lalambhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lalambhānam | lalambhāne | lalambhānāni |
Vocative | lalambhāna | lalambhāne | lalambhānāni |
Accusative | lalambhānam | lalambhāne | lalambhānāni |
Instrumental | lalambhānena | lalambhānābhyām | lalambhānaiḥ |
Dative | lalambhānāya | lalambhānābhyām | lalambhānebhyaḥ |
Ablative | lalambhānāt | lalambhānābhyām | lalambhānebhyaḥ |
Genitive | lalambhānasya | lalambhānayoḥ | lalambhānānām |
Locative | lalambhāne | lalambhānayoḥ | lalambhāneṣu |