Declension table of ?lalambhāna

Deva

MasculineSingularDualPlural
Nominativelalambhānaḥ lalambhānau lalambhānāḥ
Vocativelalambhāna lalambhānau lalambhānāḥ
Accusativelalambhānam lalambhānau lalambhānān
Instrumentallalambhānena lalambhānābhyām lalambhānaiḥ lalambhānebhiḥ
Dativelalambhānāya lalambhānābhyām lalambhānebhyaḥ
Ablativelalambhānāt lalambhānābhyām lalambhānebhyaḥ
Genitivelalambhānasya lalambhānayoḥ lalambhānānām
Locativelalambhāne lalambhānayoḥ lalambhāneṣu

Compound lalambhāna -

Adverb -lalambhānam -lalambhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria