सुबन्तावली ?ललज्जिह्वा

Roma

स्त्रीएकद्विबहु
प्रथमाललज्जिह्वा ललज्जिह्वे ललज्जिह्वाः
सम्बोधनम्ललज्जिह्वे ललज्जिह्वे ललज्जिह्वाः
द्वितीयाललज्जिह्वाम् ललज्जिह्वे ललज्जिह्वाः
तृतीयाललज्जिह्वया ललज्जिह्वाभ्याम् ललज्जिह्वाभिः
चतुर्थीललज्जिह्वायै ललज्जिह्वाभ्याम् ललज्जिह्वाभ्यः
पञ्चमीललज्जिह्वायाः ललज्जिह्वाभ्याम् ललज्जिह्वाभ्यः
षष्ठीललज्जिह्वायाः ललज्जिह्वयोः ललज्जिह्वानाम्
सप्तमीललज्जिह्वायाम् ललज्जिह्वयोः ललज्जिह्वासु

अव्यय ॰ललज्जिह्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria