Declension table of lalajjihva

Deva

MasculineSingularDualPlural
Nominativelalajjihvaḥ lalajjihvau lalajjihvāḥ
Vocativelalajjihva lalajjihvau lalajjihvāḥ
Accusativelalajjihvam lalajjihvau lalajjihvān
Instrumentallalajjihvena lalajjihvābhyām lalajjihvaiḥ lalajjihvebhiḥ
Dativelalajjihvāya lalajjihvābhyām lalajjihvebhyaḥ
Ablativelalajjihvāt lalajjihvābhyām lalajjihvebhyaḥ
Genitivelalajjihvasya lalajjihvayoḥ lalajjihvānām
Locativelalajjihve lalajjihvayoḥ lalajjihveṣu

Compound lalajjihva -

Adverb -lalajjihvam -lalajjihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria