Declension table of ?lalaiṇuṣī

Deva

FeminineSingularDualPlural
Nominativelalaiṇuṣī lalaiṇuṣyau lalaiṇuṣyaḥ
Vocativelalaiṇuṣi lalaiṇuṣyau lalaiṇuṣyaḥ
Accusativelalaiṇuṣīm lalaiṇuṣyau lalaiṇuṣīḥ
Instrumentallalaiṇuṣyā lalaiṇuṣībhyām lalaiṇuṣībhiḥ
Dativelalaiṇuṣyai lalaiṇuṣībhyām lalaiṇuṣībhyaḥ
Ablativelalaiṇuṣyāḥ lalaiṇuṣībhyām lalaiṇuṣībhyaḥ
Genitivelalaiṇuṣyāḥ lalaiṇuṣyoḥ lalaiṇuṣīṇām
Locativelalaiṇuṣyām lalaiṇuṣyoḥ lalaiṇuṣīṣu

Compound lalaiṇuṣi - lalaiṇuṣī -

Adverb -lalaiṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria