Declension table of ?lalaṅgvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lalaṅgvat | lalaṅguṣī | lalaṅgvāṃsi |
Vocative | lalaṅgvat | lalaṅguṣī | lalaṅgvāṃsi |
Accusative | lalaṅgvat | lalaṅguṣī | lalaṅgvāṃsi |
Instrumental | lalaṅguṣā | lalaṅgvadbhyām | lalaṅgvadbhiḥ |
Dative | lalaṅguṣe | lalaṅgvadbhyām | lalaṅgvadbhyaḥ |
Ablative | lalaṅguṣaḥ | lalaṅgvadbhyām | lalaṅgvadbhyaḥ |
Genitive | lalaṅguṣaḥ | lalaṅguṣoḥ | lalaṅguṣām |
Locative | lalaṅguṣi | lalaṅguṣoḥ | lalaṅgvatsu |