Declension table of ?lalaṅguṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lalaṅguṣī | lalaṅguṣyau | lalaṅguṣyaḥ |
Vocative | lalaṅguṣi | lalaṅguṣyau | lalaṅguṣyaḥ |
Accusative | lalaṅguṣīm | lalaṅguṣyau | lalaṅguṣīḥ |
Instrumental | lalaṅguṣyā | lalaṅguṣībhyām | lalaṅguṣībhiḥ |
Dative | lalaṅguṣyai | lalaṅguṣībhyām | lalaṅguṣībhyaḥ |
Ablative | lalaṅguṣyāḥ | lalaṅguṣībhyām | lalaṅguṣībhyaḥ |
Genitive | lalaṅguṣyāḥ | lalaṅguṣyoḥ | lalaṅguṣīṇām |
Locative | lalaṅguṣyām | lalaṅguṣyoḥ | lalaṅguṣīṣu |