Declension table of ?lalaṅguṣī

Deva

FeminineSingularDualPlural
Nominativelalaṅguṣī lalaṅguṣyau lalaṅguṣyaḥ
Vocativelalaṅguṣi lalaṅguṣyau lalaṅguṣyaḥ
Accusativelalaṅguṣīm lalaṅguṣyau lalaṅguṣīḥ
Instrumentallalaṅguṣyā lalaṅguṣībhyām lalaṅguṣībhiḥ
Dativelalaṅguṣyai lalaṅguṣībhyām lalaṅguṣībhyaḥ
Ablativelalaṅguṣyāḥ lalaṅguṣībhyām lalaṅguṣībhyaḥ
Genitivelalaṅguṣyāḥ lalaṅguṣyoḥ lalaṅguṣīṇām
Locativelalaṅguṣyām lalaṅguṣyoḥ lalaṅguṣīṣu

Compound lalaṅguṣi - lalaṅguṣī -

Adverb -lalaṅguṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria