Declension table of ?lalākhāna

Deva

MasculineSingularDualPlural
Nominativelalākhānaḥ lalākhānau lalākhānāḥ
Vocativelalākhāna lalākhānau lalākhānāḥ
Accusativelalākhānam lalākhānau lalākhānān
Instrumentallalākhānena lalākhānābhyām lalākhānaiḥ lalākhānebhiḥ
Dativelalākhānāya lalākhānābhyām lalākhānebhyaḥ
Ablativelalākhānāt lalākhānābhyām lalākhānebhyaḥ
Genitivelalākhānasya lalākhānayoḥ lalākhānānām
Locativelalākhāne lalākhānayoḥ lalākhāneṣu

Compound lalākhāna -

Adverb -lalākhānam -lalākhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria