Declension table of ?lalājvas

Deva

MasculineSingularDualPlural
Nominativelalājvān lalājvāṃsau lalājvāṃsaḥ
Vocativelalājvan lalājvāṃsau lalājvāṃsaḥ
Accusativelalājvāṃsam lalājvāṃsau lalājuṣaḥ
Instrumentallalājuṣā lalājvadbhyām lalājvadbhiḥ
Dativelalājuṣe lalājvadbhyām lalājvadbhyaḥ
Ablativelalājuṣaḥ lalājvadbhyām lalājvadbhyaḥ
Genitivelalājuṣaḥ lalājuṣoḥ lalājuṣām
Locativelalājuṣi lalājuṣoḥ lalājvatsu

Compound lalājvat -

Adverb -lalājvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria