Declension table of lalāṭalikhita

Deva

MasculineSingularDualPlural
Nominativelalāṭalikhitaḥ lalāṭalikhitau lalāṭalikhitāḥ
Vocativelalāṭalikhita lalāṭalikhitau lalāṭalikhitāḥ
Accusativelalāṭalikhitam lalāṭalikhitau lalāṭalikhitān
Instrumentallalāṭalikhitena lalāṭalikhitābhyām lalāṭalikhitaiḥ lalāṭalikhitebhiḥ
Dativelalāṭalikhitāya lalāṭalikhitābhyām lalāṭalikhitebhyaḥ
Ablativelalāṭalikhitāt lalāṭalikhitābhyām lalāṭalikhitebhyaḥ
Genitivelalāṭalikhitasya lalāṭalikhitayoḥ lalāṭalikhitānām
Locativelalāṭalikhite lalāṭalikhitayoḥ lalāṭalikhiteṣu

Compound lalāṭalikhita -

Adverb -lalāṭalikhitam -lalāṭalikhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria