Declension table of ?lalāṭākṣa

Deva

NeuterSingularDualPlural
Nominativelalāṭākṣam lalāṭākṣe lalāṭākṣāṇi
Vocativelalāṭākṣa lalāṭākṣe lalāṭākṣāṇi
Accusativelalāṭākṣam lalāṭākṣe lalāṭākṣāṇi
Instrumentallalāṭākṣeṇa lalāṭākṣābhyām lalāṭākṣaiḥ
Dativelalāṭākṣāya lalāṭākṣābhyām lalāṭākṣebhyaḥ
Ablativelalāṭākṣāt lalāṭākṣābhyām lalāṭākṣebhyaḥ
Genitivelalāṭākṣasya lalāṭākṣayoḥ lalāṭākṣāṇām
Locativelalāṭākṣe lalāṭākṣayoḥ lalāṭākṣeṣu

Compound lalāṭākṣa -

Adverb -lalāṭākṣam -lalāṭākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria