Declension table of ?lalāñjuṣī

Deva

FeminineSingularDualPlural
Nominativelalāñjuṣī lalāñjuṣyau lalāñjuṣyaḥ
Vocativelalāñjuṣi lalāñjuṣyau lalāñjuṣyaḥ
Accusativelalāñjuṣīm lalāñjuṣyau lalāñjuṣīḥ
Instrumentallalāñjuṣyā lalāñjuṣībhyām lalāñjuṣībhiḥ
Dativelalāñjuṣyai lalāñjuṣībhyām lalāñjuṣībhyaḥ
Ablativelalāñjuṣyāḥ lalāñjuṣībhyām lalāñjuṣībhyaḥ
Genitivelalāñjuṣyāḥ lalāñjuṣyoḥ lalāñjuṣīṇām
Locativelalāñjuṣyām lalāñjuṣyoḥ lalāñjuṣīṣu

Compound lalāñjuṣi - lalāñjuṣī -

Adverb -lalāñjuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria