Declension table of ?lalāñjāna

Deva

MasculineSingularDualPlural
Nominativelalāñjānaḥ lalāñjānau lalāñjānāḥ
Vocativelalāñjāna lalāñjānau lalāñjānāḥ
Accusativelalāñjānam lalāñjānau lalāñjānān
Instrumentallalāñjānena lalāñjānābhyām lalāñjānaiḥ lalāñjānebhiḥ
Dativelalāñjānāya lalāñjānābhyām lalāñjānebhyaḥ
Ablativelalāñjānāt lalāñjānābhyām lalāñjānebhyaḥ
Genitivelalāñjānasya lalāñjānayoḥ lalāñjānānām
Locativelalāñjāne lalāñjānayoḥ lalāñjāneṣu

Compound lalāñjāna -

Adverb -lalāñjānam -lalāñjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria