Declension table of ?lalāñchvas

Deva

MasculineSingularDualPlural
Nominativelalāñchvān lalāñchvāṃsau lalāñchvāṃsaḥ
Vocativelalāñchvan lalāñchvāṃsau lalāñchvāṃsaḥ
Accusativelalāñchvāṃsam lalāñchvāṃsau lalāñchuṣaḥ
Instrumentallalāñchuṣā lalāñchvadbhyām lalāñchvadbhiḥ
Dativelalāñchuṣe lalāñchvadbhyām lalāñchvadbhyaḥ
Ablativelalāñchuṣaḥ lalāñchvadbhyām lalāñchvadbhyaḥ
Genitivelalāñchuṣaḥ lalāñchuṣoḥ lalāñchuṣām
Locativelalāñchuṣi lalāñchuṣoḥ lalāñchvatsu

Compound lalāñchvat -

Adverb -lalāñchvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria