Declension table of ?lalāñchuṣī

Deva

FeminineSingularDualPlural
Nominativelalāñchuṣī lalāñchuṣyau lalāñchuṣyaḥ
Vocativelalāñchuṣi lalāñchuṣyau lalāñchuṣyaḥ
Accusativelalāñchuṣīm lalāñchuṣyau lalāñchuṣīḥ
Instrumentallalāñchuṣyā lalāñchuṣībhyām lalāñchuṣībhiḥ
Dativelalāñchuṣyai lalāñchuṣībhyām lalāñchuṣībhyaḥ
Ablativelalāñchuṣyāḥ lalāñchuṣībhyām lalāñchuṣībhyaḥ
Genitivelalāñchuṣyāḥ lalāñchuṣyoḥ lalāñchuṣīṇām
Locativelalāñchuṣyām lalāñchuṣyoḥ lalāñchuṣīṣu

Compound lalāñchuṣi - lalāñchuṣī -

Adverb -lalāñchuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria