Declension table of ?lalañjāna

Deva

MasculineSingularDualPlural
Nominativelalañjānaḥ lalañjānau lalañjānāḥ
Vocativelalañjāna lalañjānau lalañjānāḥ
Accusativelalañjānam lalañjānau lalañjānān
Instrumentallalañjānena lalañjānābhyām lalañjānaiḥ lalañjānebhiḥ
Dativelalañjānāya lalañjānābhyām lalañjānebhyaḥ
Ablativelalañjānāt lalañjānābhyām lalañjānebhyaḥ
Genitivelalañjānasya lalañjānayoḥ lalañjānānām
Locativelalañjāne lalañjānayoḥ lalañjāneṣu

Compound lalañjāna -

Adverb -lalañjānam -lalañjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria